A 1394-14 Pañcakrośīyātrāvidhi

Template:IP

Manuscript culture infobox

Filmed in: A 1394/14
Title: Pañcakrośīyātrāvidhi
Dimensions: 8 x 7 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3853
Remarks:


Reel No. A 1394/14

Inventory No.

Title Paṃcakośīyātrā

Remarks

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged by worm

Size 8.2 x 6.7 cm

Binding Hole

Folios 12+11=23

Lines per Folio 7

Foliation numeral on top of verso side

Place of Deposit NAK

Accession No. 6/3853

Manuscript Features

Excerpts

Beginning

---------------------- ///
pītāmaheśvarāya namaḥ kalaśeśvarāya namaḥ
caṃdreśvarāya namaḥ vīreśvarāya namaḥ
vīdhyeśvarāya namaḥ agniśvarāya namaḥ
nāgeśvarāya namaḥ haricaṃdreśvarāya namaḥ
cīṃtāmaṇī vīnāyakāya namaḥ senāvīnāyakāya namaḥ
vaśiṣṭavāmadevāya namaḥ iti prathamāvarṇa
trīsaṃddheśvarāya namaḥ vīśālākṣyadevī namaḥ
ddharmeśvarāya namaḥ vīśvavāhukāyai namaḥ
āśā vīnāyakāya namaḥ vṛddhyādityāya namaḥ
(fol. 5r1–6r4)

End

parvateśvarāya namaḥ maheśvarāya namaḥ
sīdhī(!) vīnāyakāya namaḥ saptāvarṇa vīnāyakebhyo
maṇīkarṇīkāsnānaṃ vīṣṇave namaḥ daṃḍapāṇaye namaḥ
ḍaṃḍī rājāya namaḥ kālabhairavāya namaḥ
ādītyāya namaḥ modādī paṃca vīnāyakebhyo namaḥ
śrī vīśveśvarāya namaḥ śrī annapūrṇa yai namaḥ
(fol. 17r1–17v6)

Colophon

iti paṃcakrośī jātrā samāptaḥ
(fol. 17v6)

Microfilm Details

Reel No. A 1394/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 05-05-2004